Declension table of ghṛṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṣyamāṇaḥ | ghṛṣyamāṇau | ghṛṣyamāṇāḥ |
Vocative | ghṛṣyamāṇa | ghṛṣyamāṇau | ghṛṣyamāṇāḥ |
Accusative | ghṛṣyamāṇam | ghṛṣyamāṇau | ghṛṣyamāṇān |
Instrumental | ghṛṣyamāṇena | ghṛṣyamāṇābhyām | ghṛṣyamāṇaiḥ |
Dative | ghṛṣyamāṇāya | ghṛṣyamāṇābhyām | ghṛṣyamāṇebhyaḥ |
Ablative | ghṛṣyamāṇāt | ghṛṣyamāṇābhyām | ghṛṣyamāṇebhyaḥ |
Genitive | ghṛṣyamāṇasya | ghṛṣyamāṇayoḥ | ghṛṣyamāṇānām |
Locative | ghṛṣyamāṇe | ghṛṣyamāṇayoḥ | ghṛṣyamāṇeṣu |