Declension table of ghṛṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghṛṣyamāṇaḥ ghṛṣyamāṇau ghṛṣyamāṇāḥ
Vocativeghṛṣyamāṇa ghṛṣyamāṇau ghṛṣyamāṇāḥ
Accusativeghṛṣyamāṇam ghṛṣyamāṇau ghṛṣyamāṇān
Instrumentalghṛṣyamāṇena ghṛṣyamāṇābhyām ghṛṣyamāṇaiḥ
Dativeghṛṣyamāṇāya ghṛṣyamāṇābhyām ghṛṣyamāṇebhyaḥ
Ablativeghṛṣyamāṇāt ghṛṣyamāṇābhyām ghṛṣyamāṇebhyaḥ
Genitiveghṛṣyamāṇasya ghṛṣyamāṇayoḥ ghṛṣyamāṇānām
Locativeghṛṣyamāṇe ghṛṣyamāṇayoḥ ghṛṣyamāṇeṣu

Compound ghṛṣyamāṇa -

Adverb -ghṛṣyamāṇam -ghṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria