Declension table of ?ghṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeghṛṣṭiḥ ghṛṣṭī ghṛṣṭayaḥ
Vocativeghṛṣṭe ghṛṣṭī ghṛṣṭayaḥ
Accusativeghṛṣṭim ghṛṣṭī ghṛṣṭīḥ
Instrumentalghṛṣṭyā ghṛṣṭibhyām ghṛṣṭibhiḥ
Dativeghṛṣṭyai ghṛṣṭaye ghṛṣṭibhyām ghṛṣṭibhyaḥ
Ablativeghṛṣṭyāḥ ghṛṣṭeḥ ghṛṣṭibhyām ghṛṣṭibhyaḥ
Genitiveghṛṣṭyāḥ ghṛṣṭeḥ ghṛṣṭyoḥ ghṛṣṭīnām
Locativeghṛṣṭyām ghṛṣṭau ghṛṣṭyoḥ ghṛṣṭiṣu

Compound ghṛṣṭi -

Adverb -ghṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria