Declension table of ghṛṣṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṣṭavat | ghṛṣṭavantī ghṛṣṭavatī | ghṛṣṭavanti |
Vocative | ghṛṣṭavat | ghṛṣṭavantī ghṛṣṭavatī | ghṛṣṭavanti |
Accusative | ghṛṣṭavat | ghṛṣṭavantī ghṛṣṭavatī | ghṛṣṭavanti |
Instrumental | ghṛṣṭavatā | ghṛṣṭavadbhyām | ghṛṣṭavadbhiḥ |
Dative | ghṛṣṭavate | ghṛṣṭavadbhyām | ghṛṣṭavadbhyaḥ |
Ablative | ghṛṣṭavataḥ | ghṛṣṭavadbhyām | ghṛṣṭavadbhyaḥ |
Genitive | ghṛṣṭavataḥ | ghṛṣṭavatoḥ | ghṛṣṭavatām |
Locative | ghṛṣṭavati | ghṛṣṭavatoḥ | ghṛṣṭavatsu |