Declension table of ghṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeghṛṣṭam ghṛṣṭe ghṛṣṭāni
Vocativeghṛṣṭa ghṛṣṭe ghṛṣṭāni
Accusativeghṛṣṭam ghṛṣṭe ghṛṣṭāni
Instrumentalghṛṣṭena ghṛṣṭābhyām ghṛṣṭaiḥ
Dativeghṛṣṭāya ghṛṣṭābhyām ghṛṣṭebhyaḥ
Ablativeghṛṣṭāt ghṛṣṭābhyām ghṛṣṭebhyaḥ
Genitiveghṛṣṭasya ghṛṣṭayoḥ ghṛṣṭānām
Locativeghṛṣṭe ghṛṣṭayoḥ ghṛṣṭeṣu

Compound ghṛṣṭa -

Adverb -ghṛṣṭam -ghṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria