Declension table of ghṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeghṛṣṭaḥ ghṛṣṭau ghṛṣṭāḥ
Vocativeghṛṣṭa ghṛṣṭau ghṛṣṭāḥ
Accusativeghṛṣṭam ghṛṣṭau ghṛṣṭān
Instrumentalghṛṣṭena ghṛṣṭābhyām ghṛṣṭaiḥ ghṛṣṭebhiḥ
Dativeghṛṣṭāya ghṛṣṭābhyām ghṛṣṭebhyaḥ
Ablativeghṛṣṭāt ghṛṣṭābhyām ghṛṣṭebhyaḥ
Genitiveghṛṣṭasya ghṛṣṭayoḥ ghṛṣṭānām
Locativeghṛṣṭe ghṛṣṭayoḥ ghṛṣṭeṣu

Compound ghṛṣṭa -

Adverb -ghṛṣṭam -ghṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria