Declension table of ?ghṛṇṇyamāna

Deva

NeuterSingularDualPlural
Nominativeghṛṇṇyamānam ghṛṇṇyamāne ghṛṇṇyamānāni
Vocativeghṛṇṇyamāna ghṛṇṇyamāne ghṛṇṇyamānāni
Accusativeghṛṇṇyamānam ghṛṇṇyamāne ghṛṇṇyamānāni
Instrumentalghṛṇṇyamānena ghṛṇṇyamānābhyām ghṛṇṇyamānaiḥ
Dativeghṛṇṇyamānāya ghṛṇṇyamānābhyām ghṛṇṇyamānebhyaḥ
Ablativeghṛṇṇyamānāt ghṛṇṇyamānābhyām ghṛṇṇyamānebhyaḥ
Genitiveghṛṇṇyamānasya ghṛṇṇyamānayoḥ ghṛṇṇyamānānām
Locativeghṛṇṇyamāne ghṛṇṇyamānayoḥ ghṛṇṇyamāneṣu

Compound ghṛṇṇyamāna -

Adverb -ghṛṇṇyamānam -ghṛṇṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria