Declension table of ghṛṇṇyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇyamānam | ghṛṇṇyamāne | ghṛṇṇyamānāni |
Vocative | ghṛṇṇyamāna | ghṛṇṇyamāne | ghṛṇṇyamānāni |
Accusative | ghṛṇṇyamānam | ghṛṇṇyamāne | ghṛṇṇyamānāni |
Instrumental | ghṛṇṇyamānena | ghṛṇṇyamānābhyām | ghṛṇṇyamānaiḥ |
Dative | ghṛṇṇyamānāya | ghṛṇṇyamānābhyām | ghṛṇṇyamānebhyaḥ |
Ablative | ghṛṇṇyamānāt | ghṛṇṇyamānābhyām | ghṛṇṇyamānebhyaḥ |
Genitive | ghṛṇṇyamānasya | ghṛṇṇyamānayoḥ | ghṛṇṇyamānānām |
Locative | ghṛṇṇyamāne | ghṛṇṇyamānayoḥ | ghṛṇṇyamāneṣu |