Declension table of ?ghṛṇṇyamāna

Deva

MasculineSingularDualPlural
Nominativeghṛṇṇyamānaḥ ghṛṇṇyamānau ghṛṇṇyamānāḥ
Vocativeghṛṇṇyamāna ghṛṇṇyamānau ghṛṇṇyamānāḥ
Accusativeghṛṇṇyamānam ghṛṇṇyamānau ghṛṇṇyamānān
Instrumentalghṛṇṇyamānena ghṛṇṇyamānābhyām ghṛṇṇyamānaiḥ ghṛṇṇyamānebhiḥ
Dativeghṛṇṇyamānāya ghṛṇṇyamānābhyām ghṛṇṇyamānebhyaḥ
Ablativeghṛṇṇyamānāt ghṛṇṇyamānābhyām ghṛṇṇyamānebhyaḥ
Genitiveghṛṇṇyamānasya ghṛṇṇyamānayoḥ ghṛṇṇyamānānām
Locativeghṛṇṇyamāne ghṛṇṇyamānayoḥ ghṛṇṇyamāneṣu

Compound ghṛṇṇyamāna -

Adverb -ghṛṇṇyamānam -ghṛṇṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria