Declension table of ?ghṛṇṇya

Deva

MasculineSingularDualPlural
Nominativeghṛṇṇyaḥ ghṛṇṇyau ghṛṇṇyāḥ
Vocativeghṛṇṇya ghṛṇṇyau ghṛṇṇyāḥ
Accusativeghṛṇṇyam ghṛṇṇyau ghṛṇṇyān
Instrumentalghṛṇṇyena ghṛṇṇyābhyām ghṛṇṇyaiḥ ghṛṇṇyebhiḥ
Dativeghṛṇṇyāya ghṛṇṇyābhyām ghṛṇṇyebhyaḥ
Ablativeghṛṇṇyāt ghṛṇṇyābhyām ghṛṇṇyebhyaḥ
Genitiveghṛṇṇyasya ghṛṇṇyayoḥ ghṛṇṇyānām
Locativeghṛṇṇye ghṛṇṇyayoḥ ghṛṇṇyeṣu

Compound ghṛṇṇya -

Adverb -ghṛṇṇyam -ghṛṇṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria