Declension table of ghṛṇṇitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇitavyā | ghṛṇṇitavye | ghṛṇṇitavyāḥ |
Vocative | ghṛṇṇitavye | ghṛṇṇitavye | ghṛṇṇitavyāḥ |
Accusative | ghṛṇṇitavyām | ghṛṇṇitavye | ghṛṇṇitavyāḥ |
Instrumental | ghṛṇṇitavyayā | ghṛṇṇitavyābhyām | ghṛṇṇitavyābhiḥ |
Dative | ghṛṇṇitavyāyai | ghṛṇṇitavyābhyām | ghṛṇṇitavyābhyaḥ |
Ablative | ghṛṇṇitavyāyāḥ | ghṛṇṇitavyābhyām | ghṛṇṇitavyābhyaḥ |
Genitive | ghṛṇṇitavyāyāḥ | ghṛṇṇitavyayoḥ | ghṛṇṇitavyānām |
Locative | ghṛṇṇitavyāyām | ghṛṇṇitavyayoḥ | ghṛṇṇitavyāsu |