Declension table of ghṛṇṇitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇitavyam | ghṛṇṇitavye | ghṛṇṇitavyāni |
Vocative | ghṛṇṇitavya | ghṛṇṇitavye | ghṛṇṇitavyāni |
Accusative | ghṛṇṇitavyam | ghṛṇṇitavye | ghṛṇṇitavyāni |
Instrumental | ghṛṇṇitavyena | ghṛṇṇitavyābhyām | ghṛṇṇitavyaiḥ |
Dative | ghṛṇṇitavyāya | ghṛṇṇitavyābhyām | ghṛṇṇitavyebhyaḥ |
Ablative | ghṛṇṇitavyāt | ghṛṇṇitavyābhyām | ghṛṇṇitavyebhyaḥ |
Genitive | ghṛṇṇitavyasya | ghṛṇṇitavyayoḥ | ghṛṇṇitavyānām |
Locative | ghṛṇṇitavye | ghṛṇṇitavyayoḥ | ghṛṇṇitavyeṣu |