Declension table of ?ghṛṇṇitavatī

Deva

FeminineSingularDualPlural
Nominativeghṛṇṇitavatī ghṛṇṇitavatyau ghṛṇṇitavatyaḥ
Vocativeghṛṇṇitavati ghṛṇṇitavatyau ghṛṇṇitavatyaḥ
Accusativeghṛṇṇitavatīm ghṛṇṇitavatyau ghṛṇṇitavatīḥ
Instrumentalghṛṇṇitavatyā ghṛṇṇitavatībhyām ghṛṇṇitavatībhiḥ
Dativeghṛṇṇitavatyai ghṛṇṇitavatībhyām ghṛṇṇitavatībhyaḥ
Ablativeghṛṇṇitavatyāḥ ghṛṇṇitavatībhyām ghṛṇṇitavatībhyaḥ
Genitiveghṛṇṇitavatyāḥ ghṛṇṇitavatyoḥ ghṛṇṇitavatīnām
Locativeghṛṇṇitavatyām ghṛṇṇitavatyoḥ ghṛṇṇitavatīṣu

Compound ghṛṇṇitavati - ghṛṇṇitavatī -

Adverb -ghṛṇṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria