Declension table of ghṛṇṇitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇitavatī | ghṛṇṇitavatyau | ghṛṇṇitavatyaḥ |
Vocative | ghṛṇṇitavati | ghṛṇṇitavatyau | ghṛṇṇitavatyaḥ |
Accusative | ghṛṇṇitavatīm | ghṛṇṇitavatyau | ghṛṇṇitavatīḥ |
Instrumental | ghṛṇṇitavatyā | ghṛṇṇitavatībhyām | ghṛṇṇitavatībhiḥ |
Dative | ghṛṇṇitavatyai | ghṛṇṇitavatībhyām | ghṛṇṇitavatībhyaḥ |
Ablative | ghṛṇṇitavatyāḥ | ghṛṇṇitavatībhyām | ghṛṇṇitavatībhyaḥ |
Genitive | ghṛṇṇitavatyāḥ | ghṛṇṇitavatyoḥ | ghṛṇṇitavatīnām |
Locative | ghṛṇṇitavatyām | ghṛṇṇitavatyoḥ | ghṛṇṇitavatīṣu |