Declension table of ghṛṇṇitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇitavat | ghṛṇṇitavantī ghṛṇṇitavatī | ghṛṇṇitavanti |
Vocative | ghṛṇṇitavat | ghṛṇṇitavantī ghṛṇṇitavatī | ghṛṇṇitavanti |
Accusative | ghṛṇṇitavat | ghṛṇṇitavantī ghṛṇṇitavatī | ghṛṇṇitavanti |
Instrumental | ghṛṇṇitavatā | ghṛṇṇitavadbhyām | ghṛṇṇitavadbhiḥ |
Dative | ghṛṇṇitavate | ghṛṇṇitavadbhyām | ghṛṇṇitavadbhyaḥ |
Ablative | ghṛṇṇitavataḥ | ghṛṇṇitavadbhyām | ghṛṇṇitavadbhyaḥ |
Genitive | ghṛṇṇitavataḥ | ghṛṇṇitavatoḥ | ghṛṇṇitavatām |
Locative | ghṛṇṇitavati | ghṛṇṇitavatoḥ | ghṛṇṇitavatsu |