Declension table of ghṛṇṇitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇitavān | ghṛṇṇitavantau | ghṛṇṇitavantaḥ |
Vocative | ghṛṇṇitavan | ghṛṇṇitavantau | ghṛṇṇitavantaḥ |
Accusative | ghṛṇṇitavantam | ghṛṇṇitavantau | ghṛṇṇitavataḥ |
Instrumental | ghṛṇṇitavatā | ghṛṇṇitavadbhyām | ghṛṇṇitavadbhiḥ |
Dative | ghṛṇṇitavate | ghṛṇṇitavadbhyām | ghṛṇṇitavadbhyaḥ |
Ablative | ghṛṇṇitavataḥ | ghṛṇṇitavadbhyām | ghṛṇṇitavadbhyaḥ |
Genitive | ghṛṇṇitavataḥ | ghṛṇṇitavatoḥ | ghṛṇṇitavatām |
Locative | ghṛṇṇitavati | ghṛṇṇitavatoḥ | ghṛṇṇitavatsu |