Declension table of ?ghṛṇṇitā

Deva

FeminineSingularDualPlural
Nominativeghṛṇṇitā ghṛṇṇite ghṛṇṇitāḥ
Vocativeghṛṇṇite ghṛṇṇite ghṛṇṇitāḥ
Accusativeghṛṇṇitām ghṛṇṇite ghṛṇṇitāḥ
Instrumentalghṛṇṇitayā ghṛṇṇitābhyām ghṛṇṇitābhiḥ
Dativeghṛṇṇitāyai ghṛṇṇitābhyām ghṛṇṇitābhyaḥ
Ablativeghṛṇṇitāyāḥ ghṛṇṇitābhyām ghṛṇṇitābhyaḥ
Genitiveghṛṇṇitāyāḥ ghṛṇṇitayoḥ ghṛṇṇitānām
Locativeghṛṇṇitāyām ghṛṇṇitayoḥ ghṛṇṇitāsu

Adverb -ghṛṇṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria