Declension table of ghṛṇṇitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇitā | ghṛṇṇite | ghṛṇṇitāḥ |
Vocative | ghṛṇṇite | ghṛṇṇite | ghṛṇṇitāḥ |
Accusative | ghṛṇṇitām | ghṛṇṇite | ghṛṇṇitāḥ |
Instrumental | ghṛṇṇitayā | ghṛṇṇitābhyām | ghṛṇṇitābhiḥ |
Dative | ghṛṇṇitāyai | ghṛṇṇitābhyām | ghṛṇṇitābhyaḥ |
Ablative | ghṛṇṇitāyāḥ | ghṛṇṇitābhyām | ghṛṇṇitābhyaḥ |
Genitive | ghṛṇṇitāyāḥ | ghṛṇṇitayoḥ | ghṛṇṇitānām |
Locative | ghṛṇṇitāyām | ghṛṇṇitayoḥ | ghṛṇṇitāsu |