Declension table of ghṛṇṇitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇitam | ghṛṇṇite | ghṛṇṇitāni |
Vocative | ghṛṇṇita | ghṛṇṇite | ghṛṇṇitāni |
Accusative | ghṛṇṇitam | ghṛṇṇite | ghṛṇṇitāni |
Instrumental | ghṛṇṇitena | ghṛṇṇitābhyām | ghṛṇṇitaiḥ |
Dative | ghṛṇṇitāya | ghṛṇṇitābhyām | ghṛṇṇitebhyaḥ |
Ablative | ghṛṇṇitāt | ghṛṇṇitābhyām | ghṛṇṇitebhyaḥ |
Genitive | ghṛṇṇitasya | ghṛṇṇitayoḥ | ghṛṇṇitānām |
Locative | ghṛṇṇite | ghṛṇṇitayoḥ | ghṛṇṇiteṣu |