Declension table of ?ghṛṇṇita

Deva

MasculineSingularDualPlural
Nominativeghṛṇṇitaḥ ghṛṇṇitau ghṛṇṇitāḥ
Vocativeghṛṇṇita ghṛṇṇitau ghṛṇṇitāḥ
Accusativeghṛṇṇitam ghṛṇṇitau ghṛṇṇitān
Instrumentalghṛṇṇitena ghṛṇṇitābhyām ghṛṇṇitaiḥ ghṛṇṇitebhiḥ
Dativeghṛṇṇitāya ghṛṇṇitābhyām ghṛṇṇitebhyaḥ
Ablativeghṛṇṇitāt ghṛṇṇitābhyām ghṛṇṇitebhyaḥ
Genitiveghṛṇṇitasya ghṛṇṇitayoḥ ghṛṇṇitānām
Locativeghṛṇṇite ghṛṇṇitayoḥ ghṛṇṇiteṣu

Compound ghṛṇṇita -

Adverb -ghṛṇṇitam -ghṛṇṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria