Declension table of ghṛṇṇiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇiṣyat | ghṛṇṇiṣyantī ghṛṇṇiṣyatī | ghṛṇṇiṣyanti |
Vocative | ghṛṇṇiṣyat | ghṛṇṇiṣyantī ghṛṇṇiṣyatī | ghṛṇṇiṣyanti |
Accusative | ghṛṇṇiṣyat | ghṛṇṇiṣyantī ghṛṇṇiṣyatī | ghṛṇṇiṣyanti |
Instrumental | ghṛṇṇiṣyatā | ghṛṇṇiṣyadbhyām | ghṛṇṇiṣyadbhiḥ |
Dative | ghṛṇṇiṣyate | ghṛṇṇiṣyadbhyām | ghṛṇṇiṣyadbhyaḥ |
Ablative | ghṛṇṇiṣyataḥ | ghṛṇṇiṣyadbhyām | ghṛṇṇiṣyadbhyaḥ |
Genitive | ghṛṇṇiṣyataḥ | ghṛṇṇiṣyatoḥ | ghṛṇṇiṣyatām |
Locative | ghṛṇṇiṣyati | ghṛṇṇiṣyatoḥ | ghṛṇṇiṣyatsu |