Declension table of ghṛṇṇiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇiṣyan | ghṛṇṇiṣyantau | ghṛṇṇiṣyantaḥ |
Vocative | ghṛṇṇiṣyan | ghṛṇṇiṣyantau | ghṛṇṇiṣyantaḥ |
Accusative | ghṛṇṇiṣyantam | ghṛṇṇiṣyantau | ghṛṇṇiṣyataḥ |
Instrumental | ghṛṇṇiṣyatā | ghṛṇṇiṣyadbhyām | ghṛṇṇiṣyadbhiḥ |
Dative | ghṛṇṇiṣyate | ghṛṇṇiṣyadbhyām | ghṛṇṇiṣyadbhyaḥ |
Ablative | ghṛṇṇiṣyataḥ | ghṛṇṇiṣyadbhyām | ghṛṇṇiṣyadbhyaḥ |
Genitive | ghṛṇṇiṣyataḥ | ghṛṇṇiṣyatoḥ | ghṛṇṇiṣyatām |
Locative | ghṛṇṇiṣyati | ghṛṇṇiṣyatoḥ | ghṛṇṇiṣyatsu |