Declension table of ghṛṇṇiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇiṣyamāṇā | ghṛṇṇiṣyamāṇe | ghṛṇṇiṣyamāṇāḥ |
Vocative | ghṛṇṇiṣyamāṇe | ghṛṇṇiṣyamāṇe | ghṛṇṇiṣyamāṇāḥ |
Accusative | ghṛṇṇiṣyamāṇām | ghṛṇṇiṣyamāṇe | ghṛṇṇiṣyamāṇāḥ |
Instrumental | ghṛṇṇiṣyamāṇayā | ghṛṇṇiṣyamāṇābhyām | ghṛṇṇiṣyamāṇābhiḥ |
Dative | ghṛṇṇiṣyamāṇāyai | ghṛṇṇiṣyamāṇābhyām | ghṛṇṇiṣyamāṇābhyaḥ |
Ablative | ghṛṇṇiṣyamāṇāyāḥ | ghṛṇṇiṣyamāṇābhyām | ghṛṇṇiṣyamāṇābhyaḥ |
Genitive | ghṛṇṇiṣyamāṇāyāḥ | ghṛṇṇiṣyamāṇayoḥ | ghṛṇṇiṣyamāṇānām |
Locative | ghṛṇṇiṣyamāṇāyām | ghṛṇṇiṣyamāṇayoḥ | ghṛṇṇiṣyamāṇāsu |