Declension table of ?ghṛṇṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghṛṇṇiṣyamāṇā ghṛṇṇiṣyamāṇe ghṛṇṇiṣyamāṇāḥ
Vocativeghṛṇṇiṣyamāṇe ghṛṇṇiṣyamāṇe ghṛṇṇiṣyamāṇāḥ
Accusativeghṛṇṇiṣyamāṇām ghṛṇṇiṣyamāṇe ghṛṇṇiṣyamāṇāḥ
Instrumentalghṛṇṇiṣyamāṇayā ghṛṇṇiṣyamāṇābhyām ghṛṇṇiṣyamāṇābhiḥ
Dativeghṛṇṇiṣyamāṇāyai ghṛṇṇiṣyamāṇābhyām ghṛṇṇiṣyamāṇābhyaḥ
Ablativeghṛṇṇiṣyamāṇāyāḥ ghṛṇṇiṣyamāṇābhyām ghṛṇṇiṣyamāṇābhyaḥ
Genitiveghṛṇṇiṣyamāṇāyāḥ ghṛṇṇiṣyamāṇayoḥ ghṛṇṇiṣyamāṇānām
Locativeghṛṇṇiṣyamāṇāyām ghṛṇṇiṣyamāṇayoḥ ghṛṇṇiṣyamāṇāsu

Adverb -ghṛṇṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria