Declension table of ghṛṇṇiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇiṣyamāṇam | ghṛṇṇiṣyamāṇe | ghṛṇṇiṣyamāṇāni |
Vocative | ghṛṇṇiṣyamāṇa | ghṛṇṇiṣyamāṇe | ghṛṇṇiṣyamāṇāni |
Accusative | ghṛṇṇiṣyamāṇam | ghṛṇṇiṣyamāṇe | ghṛṇṇiṣyamāṇāni |
Instrumental | ghṛṇṇiṣyamāṇena | ghṛṇṇiṣyamāṇābhyām | ghṛṇṇiṣyamāṇaiḥ |
Dative | ghṛṇṇiṣyamāṇāya | ghṛṇṇiṣyamāṇābhyām | ghṛṇṇiṣyamāṇebhyaḥ |
Ablative | ghṛṇṇiṣyamāṇāt | ghṛṇṇiṣyamāṇābhyām | ghṛṇṇiṣyamāṇebhyaḥ |
Genitive | ghṛṇṇiṣyamāṇasya | ghṛṇṇiṣyamāṇayoḥ | ghṛṇṇiṣyamāṇānām |
Locative | ghṛṇṇiṣyamāṇe | ghṛṇṇiṣyamāṇayoḥ | ghṛṇṇiṣyamāṇeṣu |