Declension table of ghṛṇṇiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇiṣyamāṇaḥ | ghṛṇṇiṣyamāṇau | ghṛṇṇiṣyamāṇāḥ |
Vocative | ghṛṇṇiṣyamāṇa | ghṛṇṇiṣyamāṇau | ghṛṇṇiṣyamāṇāḥ |
Accusative | ghṛṇṇiṣyamāṇam | ghṛṇṇiṣyamāṇau | ghṛṇṇiṣyamāṇān |
Instrumental | ghṛṇṇiṣyamāṇena | ghṛṇṇiṣyamāṇābhyām | ghṛṇṇiṣyamāṇaiḥ |
Dative | ghṛṇṇiṣyamāṇāya | ghṛṇṇiṣyamāṇābhyām | ghṛṇṇiṣyamāṇebhyaḥ |
Ablative | ghṛṇṇiṣyamāṇāt | ghṛṇṇiṣyamāṇābhyām | ghṛṇṇiṣyamāṇebhyaḥ |
Genitive | ghṛṇṇiṣyamāṇasya | ghṛṇṇiṣyamāṇayoḥ | ghṛṇṇiṣyamāṇānām |
Locative | ghṛṇṇiṣyamāṇe | ghṛṇṇiṣyamāṇayoḥ | ghṛṇṇiṣyamāṇeṣu |