Declension table of ghṛṇṇatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇat | ghṛṇṇantī ghṛṇṇatī | ghṛṇṇanti |
Vocative | ghṛṇṇat | ghṛṇṇantī ghṛṇṇatī | ghṛṇṇanti |
Accusative | ghṛṇṇat | ghṛṇṇantī ghṛṇṇatī | ghṛṇṇanti |
Instrumental | ghṛṇṇatā | ghṛṇṇadbhyām | ghṛṇṇadbhiḥ |
Dative | ghṛṇṇate | ghṛṇṇadbhyām | ghṛṇṇadbhyaḥ |
Ablative | ghṛṇṇataḥ | ghṛṇṇadbhyām | ghṛṇṇadbhyaḥ |
Genitive | ghṛṇṇataḥ | ghṛṇṇatoḥ | ghṛṇṇatām |
Locative | ghṛṇṇati | ghṛṇṇatoḥ | ghṛṇṇatsu |