Declension table of ghṛṇṇatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇan | ghṛṇṇantau | ghṛṇṇantaḥ |
Vocative | ghṛṇṇan | ghṛṇṇantau | ghṛṇṇantaḥ |
Accusative | ghṛṇṇantam | ghṛṇṇantau | ghṛṇṇataḥ |
Instrumental | ghṛṇṇatā | ghṛṇṇadbhyām | ghṛṇṇadbhiḥ |
Dative | ghṛṇṇate | ghṛṇṇadbhyām | ghṛṇṇadbhyaḥ |
Ablative | ghṛṇṇataḥ | ghṛṇṇadbhyām | ghṛṇṇadbhyaḥ |
Genitive | ghṛṇṇataḥ | ghṛṇṇatoḥ | ghṛṇṇatām |
Locative | ghṛṇṇati | ghṛṇṇatoḥ | ghṛṇṇatsu |