Declension table of ghṛṇṇantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇantī | ghṛṇṇantyau | ghṛṇṇantyaḥ |
Vocative | ghṛṇṇanti | ghṛṇṇantyau | ghṛṇṇantyaḥ |
Accusative | ghṛṇṇantīm | ghṛṇṇantyau | ghṛṇṇantīḥ |
Instrumental | ghṛṇṇantyā | ghṛṇṇantībhyām | ghṛṇṇantībhiḥ |
Dative | ghṛṇṇantyai | ghṛṇṇantībhyām | ghṛṇṇantībhyaḥ |
Ablative | ghṛṇṇantyāḥ | ghṛṇṇantībhyām | ghṛṇṇantībhyaḥ |
Genitive | ghṛṇṇantyāḥ | ghṛṇṇantyoḥ | ghṛṇṇantīnām |
Locative | ghṛṇṇantyām | ghṛṇṇantyoḥ | ghṛṇṇantīṣu |