Declension table of ?ghṛṇṇanīya

Deva

MasculineSingularDualPlural
Nominativeghṛṇṇanīyaḥ ghṛṇṇanīyau ghṛṇṇanīyāḥ
Vocativeghṛṇṇanīya ghṛṇṇanīyau ghṛṇṇanīyāḥ
Accusativeghṛṇṇanīyam ghṛṇṇanīyau ghṛṇṇanīyān
Instrumentalghṛṇṇanīyena ghṛṇṇanīyābhyām ghṛṇṇanīyaiḥ ghṛṇṇanīyebhiḥ
Dativeghṛṇṇanīyāya ghṛṇṇanīyābhyām ghṛṇṇanīyebhyaḥ
Ablativeghṛṇṇanīyāt ghṛṇṇanīyābhyām ghṛṇṇanīyebhyaḥ
Genitiveghṛṇṇanīyasya ghṛṇṇanīyayoḥ ghṛṇṇanīyānām
Locativeghṛṇṇanīye ghṛṇṇanīyayoḥ ghṛṇṇanīyeṣu

Compound ghṛṇṇanīya -

Adverb -ghṛṇṇanīyam -ghṛṇṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria