Declension table of ghṛṇṇamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇamānā | ghṛṇṇamāne | ghṛṇṇamānāḥ |
Vocative | ghṛṇṇamāne | ghṛṇṇamāne | ghṛṇṇamānāḥ |
Accusative | ghṛṇṇamānām | ghṛṇṇamāne | ghṛṇṇamānāḥ |
Instrumental | ghṛṇṇamānayā | ghṛṇṇamānābhyām | ghṛṇṇamānābhiḥ |
Dative | ghṛṇṇamānāyai | ghṛṇṇamānābhyām | ghṛṇṇamānābhyaḥ |
Ablative | ghṛṇṇamānāyāḥ | ghṛṇṇamānābhyām | ghṛṇṇamānābhyaḥ |
Genitive | ghṛṇṇamānāyāḥ | ghṛṇṇamānayoḥ | ghṛṇṇamānānām |
Locative | ghṛṇṇamānāyām | ghṛṇṇamānayoḥ | ghṛṇṇamānāsu |