Declension table of ghṛṇṇamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇamānam | ghṛṇṇamāne | ghṛṇṇamānāni |
Vocative | ghṛṇṇamāna | ghṛṇṇamāne | ghṛṇṇamānāni |
Accusative | ghṛṇṇamānam | ghṛṇṇamāne | ghṛṇṇamānāni |
Instrumental | ghṛṇṇamānena | ghṛṇṇamānābhyām | ghṛṇṇamānaiḥ |
Dative | ghṛṇṇamānāya | ghṛṇṇamānābhyām | ghṛṇṇamānebhyaḥ |
Ablative | ghṛṇṇamānāt | ghṛṇṇamānābhyām | ghṛṇṇamānebhyaḥ |
Genitive | ghṛṇṇamānasya | ghṛṇṇamānayoḥ | ghṛṇṇamānānām |
Locative | ghṛṇṇamāne | ghṛṇṇamānayoḥ | ghṛṇṇamāneṣu |