Declension table of ?ghṛṇṇamāna

Deva

MasculineSingularDualPlural
Nominativeghṛṇṇamānaḥ ghṛṇṇamānau ghṛṇṇamānāḥ
Vocativeghṛṇṇamāna ghṛṇṇamānau ghṛṇṇamānāḥ
Accusativeghṛṇṇamānam ghṛṇṇamānau ghṛṇṇamānān
Instrumentalghṛṇṇamānena ghṛṇṇamānābhyām ghṛṇṇamānaiḥ ghṛṇṇamānebhiḥ
Dativeghṛṇṇamānāya ghṛṇṇamānābhyām ghṛṇṇamānebhyaḥ
Ablativeghṛṇṇamānāt ghṛṇṇamānābhyām ghṛṇṇamānebhyaḥ
Genitiveghṛṇṇamānasya ghṛṇṇamānayoḥ ghṛṇṇamānānām
Locativeghṛṇṇamāne ghṛṇṇamānayoḥ ghṛṇṇamāneṣu

Compound ghṛṇṇamāna -

Adverb -ghṛṇṇamānam -ghṛṇṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria