Declension table of ?gevyamāna

Deva

MasculineSingularDualPlural
Nominativegevyamānaḥ gevyamānau gevyamānāḥ
Vocativegevyamāna gevyamānau gevyamānāḥ
Accusativegevyamānam gevyamānau gevyamānān
Instrumentalgevyamānena gevyamānābhyām gevyamānaiḥ gevyamānebhiḥ
Dativegevyamānāya gevyamānābhyām gevyamānebhyaḥ
Ablativegevyamānāt gevyamānābhyām gevyamānebhyaḥ
Genitivegevyamānasya gevyamānayoḥ gevyamānānām
Locativegevyamāne gevyamānayoḥ gevyamāneṣu

Compound gevyamāna -

Adverb -gevyamānam -gevyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria