Declension table of ?gevtavat

Deva

MasculineSingularDualPlural
Nominativegevtavān gevtavantau gevtavantaḥ
Vocativegevtavan gevtavantau gevtavantaḥ
Accusativegevtavantam gevtavantau gevtavataḥ
Instrumentalgevtavatā gevtavadbhyām gevtavadbhiḥ
Dativegevtavate gevtavadbhyām gevtavadbhyaḥ
Ablativegevtavataḥ gevtavadbhyām gevtavadbhyaḥ
Genitivegevtavataḥ gevtavatoḥ gevtavatām
Locativegevtavati gevtavatoḥ gevtavatsu

Compound gevtavat -

Adverb -gevtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria