Declension table of ?gevta

Deva

NeuterSingularDualPlural
Nominativegevtam gevte gevtāni
Vocativegevta gevte gevtāni
Accusativegevtam gevte gevtāni
Instrumentalgevtena gevtābhyām gevtaiḥ
Dativegevtāya gevtābhyām gevtebhyaḥ
Ablativegevtāt gevtābhyām gevtebhyaḥ
Genitivegevtasya gevtayoḥ gevtānām
Locativegevte gevtayoḥ gevteṣu

Compound gevta -

Adverb -gevtam -gevtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria