Declension table of ?gevitavya

Deva

NeuterSingularDualPlural
Nominativegevitavyam gevitavye gevitavyāni
Vocativegevitavya gevitavye gevitavyāni
Accusativegevitavyam gevitavye gevitavyāni
Instrumentalgevitavyena gevitavyābhyām gevitavyaiḥ
Dativegevitavyāya gevitavyābhyām gevitavyebhyaḥ
Ablativegevitavyāt gevitavyābhyām gevitavyebhyaḥ
Genitivegevitavyasya gevitavyayoḥ gevitavyānām
Locativegevitavye gevitavyayoḥ gevitavyeṣu

Compound gevitavya -

Adverb -gevitavyam -gevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria