Declension table of ?geviṣyat

Deva

NeuterSingularDualPlural
Nominativegeviṣyat geviṣyantī geviṣyatī geviṣyanti
Vocativegeviṣyat geviṣyantī geviṣyatī geviṣyanti
Accusativegeviṣyat geviṣyantī geviṣyatī geviṣyanti
Instrumentalgeviṣyatā geviṣyadbhyām geviṣyadbhiḥ
Dativegeviṣyate geviṣyadbhyām geviṣyadbhyaḥ
Ablativegeviṣyataḥ geviṣyadbhyām geviṣyadbhyaḥ
Genitivegeviṣyataḥ geviṣyatoḥ geviṣyatām
Locativegeviṣyati geviṣyatoḥ geviṣyatsu

Adverb -geviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria