Declension table of ?geviṣyantī

Deva

FeminineSingularDualPlural
Nominativegeviṣyantī geviṣyantyau geviṣyantyaḥ
Vocativegeviṣyanti geviṣyantyau geviṣyantyaḥ
Accusativegeviṣyantīm geviṣyantyau geviṣyantīḥ
Instrumentalgeviṣyantyā geviṣyantībhyām geviṣyantībhiḥ
Dativegeviṣyantyai geviṣyantībhyām geviṣyantībhyaḥ
Ablativegeviṣyantyāḥ geviṣyantībhyām geviṣyantībhyaḥ
Genitivegeviṣyantyāḥ geviṣyantyoḥ geviṣyantīnām
Locativegeviṣyantyām geviṣyantyoḥ geviṣyantīṣu

Compound geviṣyanti - geviṣyantī -

Adverb -geviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria