Declension table of ?geviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegeviṣyamāṇā geviṣyamāṇe geviṣyamāṇāḥ
Vocativegeviṣyamāṇe geviṣyamāṇe geviṣyamāṇāḥ
Accusativegeviṣyamāṇām geviṣyamāṇe geviṣyamāṇāḥ
Instrumentalgeviṣyamāṇayā geviṣyamāṇābhyām geviṣyamāṇābhiḥ
Dativegeviṣyamāṇāyai geviṣyamāṇābhyām geviṣyamāṇābhyaḥ
Ablativegeviṣyamāṇāyāḥ geviṣyamāṇābhyām geviṣyamāṇābhyaḥ
Genitivegeviṣyamāṇāyāḥ geviṣyamāṇayoḥ geviṣyamāṇānām
Locativegeviṣyamāṇāyām geviṣyamāṇayoḥ geviṣyamāṇāsu

Adverb -geviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria