Declension table of ?gevantī

Deva

FeminineSingularDualPlural
Nominativegevantī gevantyau gevantyaḥ
Vocativegevanti gevantyau gevantyaḥ
Accusativegevantīm gevantyau gevantīḥ
Instrumentalgevantyā gevantībhyām gevantībhiḥ
Dativegevantyai gevantībhyām gevantībhyaḥ
Ablativegevantyāḥ gevantībhyām gevantībhyaḥ
Genitivegevantyāḥ gevantyoḥ gevantīnām
Locativegevantyām gevantyoḥ gevantīṣu

Compound gevanti - gevantī -

Adverb -gevanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria