Declension table of ?gevanīya

Deva

NeuterSingularDualPlural
Nominativegevanīyam gevanīye gevanīyāni
Vocativegevanīya gevanīye gevanīyāni
Accusativegevanīyam gevanīye gevanīyāni
Instrumentalgevanīyena gevanīyābhyām gevanīyaiḥ
Dativegevanīyāya gevanīyābhyām gevanīyebhyaḥ
Ablativegevanīyāt gevanīyābhyām gevanīyebhyaḥ
Genitivegevanīyasya gevanīyayoḥ gevanīyānām
Locativegevanīye gevanīyayoḥ gevanīyeṣu

Compound gevanīya -

Adverb -gevanīyam -gevanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria