Declension table of ?gevamāna

Deva

NeuterSingularDualPlural
Nominativegevamānam gevamāne gevamānāni
Vocativegevamāna gevamāne gevamānāni
Accusativegevamānam gevamāne gevamānāni
Instrumentalgevamānena gevamānābhyām gevamānaiḥ
Dativegevamānāya gevamānābhyām gevamānebhyaḥ
Ablativegevamānāt gevamānābhyām gevamānebhyaḥ
Genitivegevamānasya gevamānayoḥ gevamānānām
Locativegevamāne gevamānayoḥ gevamāneṣu

Compound gevamāna -

Adverb -gevamānam -gevamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria