Declension table of ?gevamāna

Deva

MasculineSingularDualPlural
Nominativegevamānaḥ gevamānau gevamānāḥ
Vocativegevamāna gevamānau gevamānāḥ
Accusativegevamānam gevamānau gevamānān
Instrumentalgevamānena gevamānābhyām gevamānaiḥ gevamānebhiḥ
Dativegevamānāya gevamānābhyām gevamānebhyaḥ
Ablativegevamānāt gevamānābhyām gevamānebhyaḥ
Genitivegevamānasya gevamānayoḥ gevamānānām
Locativegevamāne gevamānayoḥ gevamāneṣu

Compound gevamāna -

Adverb -gevamānam -gevamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria