Declension table of ?geṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegeṣyamāṇā geṣyamāṇe geṣyamāṇāḥ
Vocativegeṣyamāṇe geṣyamāṇe geṣyamāṇāḥ
Accusativegeṣyamāṇām geṣyamāṇe geṣyamāṇāḥ
Instrumentalgeṣyamāṇayā geṣyamāṇābhyām geṣyamāṇābhiḥ
Dativegeṣyamāṇāyai geṣyamāṇābhyām geṣyamāṇābhyaḥ
Ablativegeṣyamāṇāyāḥ geṣyamāṇābhyām geṣyamāṇābhyaḥ
Genitivegeṣyamāṇāyāḥ geṣyamāṇayoḥ geṣyamāṇānām
Locativegeṣyamāṇāyām geṣyamāṇayoḥ geṣyamāṇāsu

Adverb -geṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria