Declension table of ?geṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegeṣyamāṇam geṣyamāṇe geṣyamāṇāni
Vocativegeṣyamāṇa geṣyamāṇe geṣyamāṇāni
Accusativegeṣyamāṇam geṣyamāṇe geṣyamāṇāni
Instrumentalgeṣyamāṇena geṣyamāṇābhyām geṣyamāṇaiḥ
Dativegeṣyamāṇāya geṣyamāṇābhyām geṣyamāṇebhyaḥ
Ablativegeṣyamāṇāt geṣyamāṇābhyām geṣyamāṇebhyaḥ
Genitivegeṣyamāṇasya geṣyamāṇayoḥ geṣyamāṇānām
Locativegeṣyamāṇe geṣyamāṇayoḥ geṣyamāṇeṣu

Compound geṣyamāṇa -

Adverb -geṣyamāṇam -geṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria