Declension table of ?geṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegeṣyamāṇaḥ geṣyamāṇau geṣyamāṇāḥ
Vocativegeṣyamāṇa geṣyamāṇau geṣyamāṇāḥ
Accusativegeṣyamāṇam geṣyamāṇau geṣyamāṇān
Instrumentalgeṣyamāṇena geṣyamāṇābhyām geṣyamāṇaiḥ geṣyamāṇebhiḥ
Dativegeṣyamāṇāya geṣyamāṇābhyām geṣyamāṇebhyaḥ
Ablativegeṣyamāṇāt geṣyamāṇābhyām geṣyamāṇebhyaḥ
Genitivegeṣyamāṇasya geṣyamāṇayoḥ geṣyamāṇānām
Locativegeṣyamāṇe geṣyamāṇayoḥ geṣyamāṇeṣu

Compound geṣyamāṇa -

Adverb -geṣyamāṇam -geṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria