Declension table of ?geṣitavya

Deva

MasculineSingularDualPlural
Nominativegeṣitavyaḥ geṣitavyau geṣitavyāḥ
Vocativegeṣitavya geṣitavyau geṣitavyāḥ
Accusativegeṣitavyam geṣitavyau geṣitavyān
Instrumentalgeṣitavyena geṣitavyābhyām geṣitavyaiḥ geṣitavyebhiḥ
Dativegeṣitavyāya geṣitavyābhyām geṣitavyebhyaḥ
Ablativegeṣitavyāt geṣitavyābhyām geṣitavyebhyaḥ
Genitivegeṣitavyasya geṣitavyayoḥ geṣitavyānām
Locativegeṣitavye geṣitavyayoḥ geṣitavyeṣu

Compound geṣitavya -

Adverb -geṣitavyam -geṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria