Declension table of ?geṣiṣyat

Deva

MasculineSingularDualPlural
Nominativegeṣiṣyan geṣiṣyantau geṣiṣyantaḥ
Vocativegeṣiṣyan geṣiṣyantau geṣiṣyantaḥ
Accusativegeṣiṣyantam geṣiṣyantau geṣiṣyataḥ
Instrumentalgeṣiṣyatā geṣiṣyadbhyām geṣiṣyadbhiḥ
Dativegeṣiṣyate geṣiṣyadbhyām geṣiṣyadbhyaḥ
Ablativegeṣiṣyataḥ geṣiṣyadbhyām geṣiṣyadbhyaḥ
Genitivegeṣiṣyataḥ geṣiṣyatoḥ geṣiṣyatām
Locativegeṣiṣyati geṣiṣyatoḥ geṣiṣyatsu

Compound geṣiṣyat -

Adverb -geṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria