Declension table of ?geṣantī

Deva

FeminineSingularDualPlural
Nominativegeṣantī geṣantyau geṣantyaḥ
Vocativegeṣanti geṣantyau geṣantyaḥ
Accusativegeṣantīm geṣantyau geṣantīḥ
Instrumentalgeṣantyā geṣantībhyām geṣantībhiḥ
Dativegeṣantyai geṣantībhyām geṣantībhyaḥ
Ablativegeṣantyāḥ geṣantībhyām geṣantībhyaḥ
Genitivegeṣantyāḥ geṣantyoḥ geṣantīnām
Locativegeṣantyām geṣantyoḥ geṣantīṣu

Compound geṣanti - geṣantī -

Adverb -geṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria