Declension table of ?geṣamāṇa

Deva

MasculineSingularDualPlural
Nominativegeṣamāṇaḥ geṣamāṇau geṣamāṇāḥ
Vocativegeṣamāṇa geṣamāṇau geṣamāṇāḥ
Accusativegeṣamāṇam geṣamāṇau geṣamāṇān
Instrumentalgeṣamāṇena geṣamāṇābhyām geṣamāṇaiḥ geṣamāṇebhiḥ
Dativegeṣamāṇāya geṣamāṇābhyām geṣamāṇebhyaḥ
Ablativegeṣamāṇāt geṣamāṇābhyām geṣamāṇebhyaḥ
Genitivegeṣamāṇasya geṣamāṇayoḥ geṣamāṇānām
Locativegeṣamāṇe geṣamāṇayoḥ geṣamāṇeṣu

Compound geṣamāṇa -

Adverb -geṣamāṇam -geṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria