Declension table of ?geṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativegeṣaṇīyā geṣaṇīye geṣaṇīyāḥ
Vocativegeṣaṇīye geṣaṇīye geṣaṇīyāḥ
Accusativegeṣaṇīyām geṣaṇīye geṣaṇīyāḥ
Instrumentalgeṣaṇīyayā geṣaṇīyābhyām geṣaṇīyābhiḥ
Dativegeṣaṇīyāyai geṣaṇīyābhyām geṣaṇīyābhyaḥ
Ablativegeṣaṇīyāyāḥ geṣaṇīyābhyām geṣaṇīyābhyaḥ
Genitivegeṣaṇīyāyāḥ geṣaṇīyayoḥ geṣaṇīyānām
Locativegeṣaṇīyāyām geṣaṇīyayoḥ geṣaṇīyāsu

Adverb -geṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria