Declension table of ?geṣaṇīya

Deva

NeuterSingularDualPlural
Nominativegeṣaṇīyam geṣaṇīye geṣaṇīyāni
Vocativegeṣaṇīya geṣaṇīye geṣaṇīyāni
Accusativegeṣaṇīyam geṣaṇīye geṣaṇīyāni
Instrumentalgeṣaṇīyena geṣaṇīyābhyām geṣaṇīyaiḥ
Dativegeṣaṇīyāya geṣaṇīyābhyām geṣaṇīyebhyaḥ
Ablativegeṣaṇīyāt geṣaṇīyābhyām geṣaṇīyebhyaḥ
Genitivegeṣaṇīyasya geṣaṇīyayoḥ geṣaṇīyānām
Locativegeṣaṇīye geṣaṇīyayoḥ geṣaṇīyeṣu

Compound geṣaṇīya -

Adverb -geṣaṇīyam -geṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria