Declension table of ?geṣṭavat

Deva

MasculineSingularDualPlural
Nominativegeṣṭavān geṣṭavantau geṣṭavantaḥ
Vocativegeṣṭavan geṣṭavantau geṣṭavantaḥ
Accusativegeṣṭavantam geṣṭavantau geṣṭavataḥ
Instrumentalgeṣṭavatā geṣṭavadbhyām geṣṭavadbhiḥ
Dativegeṣṭavate geṣṭavadbhyām geṣṭavadbhyaḥ
Ablativegeṣṭavataḥ geṣṭavadbhyām geṣṭavadbhyaḥ
Genitivegeṣṭavataḥ geṣṭavatoḥ geṣṭavatām
Locativegeṣṭavati geṣṭavatoḥ geṣṭavatsu

Compound geṣṭavat -

Adverb -geṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria